प्र + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमुञ्चते
प्रमुञ्चेते
प्रमुञ्चन्ते
मध्यम
प्रमुञ्चसे
प्रमुञ्चेथे
प्रमुञ्चध्वे
उत्तम
प्रमुञ्चे
प्रमुञ्चावहे
प्रमुञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमुमुञ्चे
प्रमुमुञ्चाते
प्रमुमुञ्चिरे
मध्यम
प्रमुमुञ्चिषे
प्रमुमुञ्चाथे
प्रमुमुञ्चिध्वे
उत्तम
प्रमुमुञ्चे
प्रमुमुञ्चिवहे
प्रमुमुञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमुञ्चिता
प्रमुञ्चितारौ
प्रमुञ्चितारः
मध्यम
प्रमुञ्चितासे
प्रमुञ्चितासाथे
प्रमुञ्चिताध्वे
उत्तम
प्रमुञ्चिताहे
प्रमुञ्चितास्वहे
प्रमुञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमुञ्चिष्यते
प्रमुञ्चिष्येते
प्रमुञ्चिष्यन्ते
मध्यम
प्रमुञ्चिष्यसे
प्रमुञ्चिष्येथे
प्रमुञ्चिष्यध्वे
उत्तम
प्रमुञ्चिष्ये
प्रमुञ्चिष्यावहे
प्रमुञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमुञ्चताम्
प्रमुञ्चेताम्
प्रमुञ्चन्ताम्
मध्यम
प्रमुञ्चस्व
प्रमुञ्चेथाम्
प्रमुञ्चध्वम्
उत्तम
प्रमुञ्चै
प्रमुञ्चावहै
प्रमुञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामुञ्चत
प्रामुञ्चेताम्
प्रामुञ्चन्त
मध्यम
प्रामुञ्चथाः
प्रामुञ्चेथाम्
प्रामुञ्चध्वम्
उत्तम
प्रामुञ्चे
प्रामुञ्चावहि
प्रामुञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमुञ्चेत
प्रमुञ्चेयाताम्
प्रमुञ्चेरन्
मध्यम
प्रमुञ्चेथाः
प्रमुञ्चेयाथाम्
प्रमुञ्चेध्वम्
उत्तम
प्रमुञ्चेय
प्रमुञ्चेवहि
प्रमुञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमुञ्चिषीष्ट
प्रमुञ्चिषीयास्ताम्
प्रमुञ्चिषीरन्
मध्यम
प्रमुञ्चिषीष्ठाः
प्रमुञ्चिषीयास्थाम्
प्रमुञ्चिषीध्वम्
उत्तम
प्रमुञ्चिषीय
प्रमुञ्चिषीवहि
प्रमुञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामुञ्चिष्ट
प्रामुञ्चिषाताम्
प्रामुञ्चिषत
मध्यम
प्रामुञ्चिष्ठाः
प्रामुञ्चिषाथाम्
प्रामुञ्चिढ्वम्
उत्तम
प्रामुञ्चिषि
प्रामुञ्चिष्वहि
प्रामुञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामुञ्चिष्यत
प्रामुञ्चिष्येताम्
प्रामुञ्चिष्यन्त
मध्यम
प्रामुञ्चिष्यथाः
प्रामुञ्चिष्येथाम्
प्रामुञ्चिष्यध्वम्
उत्तम
प्रामुञ्चिष्ये
प्रामुञ्चिष्यावहि
प्रामुञ्चिष्यामहि