प्र + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रमुञ्चेत
प्रमुञ्चेयाताम्
प्रमुञ्चेरन्
मध्यम
प्रमुञ्चेथाः
प्रमुञ्चेयाथाम्
प्रमुञ्चेध्वम्
उत्तम
प्रमुञ्चेय
प्रमुञ्चेवहि
प्रमुञ्चेमहि