प्र + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रामुञ्चिष्यत
प्रामुञ्चिष्येताम्
प्रामुञ्चिष्यन्त
मध्यम
प्रामुञ्चिष्यथाः
प्रामुञ्चिष्येथाम्
प्रामुञ्चिष्यध्वम्
उत्तम
प्रामुञ्चिष्ये
प्रामुञ्चिष्यावहि
प्रामुञ्चिष्यामहि