प्र + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रमुञ्चिता
प्रमुञ्चितारौ
प्रमुञ्चितारः
मध्यम
प्रमुञ्चितासे
प्रमुञ्चितासाथे
प्रमुञ्चिताध्वे
उत्तम
प्रमुञ्चिताहे
प्रमुञ्चितास्वहे
प्रमुञ्चितास्महे