प्र + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रामुञ्चत
प्रामुञ्चेताम्
प्रामुञ्चन्त
मध्यम
प्रामुञ्चथाः
प्रामुञ्चेथाम्
प्रामुञ्चध्वम्
उत्तम
प्रामुञ्चे
प्रामुञ्चावहि
प्रामुञ्चामहि