प्र + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रबभन्दे
प्रबभन्दाते
प्रबभन्दिरे
मध्यम
प्रबभन्दिषे
प्रबभन्दाथे
प्रबभन्दिध्वे
उत्तम
प्रबभन्दे
प्रबभन्दिवहे
प्रबभन्दिमहे