प्र + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रभन्दिता
प्रभन्दितारौ
प्रभन्दितारः
मध्यम
प्रभन्दितासे
प्रभन्दितासाथे
प्रभन्दिताध्वे
उत्तम
प्रभन्दिताहे
प्रभन्दितास्वहे
प्रभन्दितास्महे