प्र + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्राभन्दिष्ट
प्राभन्दिषाताम्
प्राभन्दिषत
मध्यम
प्राभन्दिष्ठाः
प्राभन्दिषाथाम्
प्राभन्दिढ्वम्
उत्तम
प्राभन्दिषि
प्राभन्दिष्वहि
प्राभन्दिष्महि