प्र + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्राभन्दत
प्राभन्देताम्
प्राभन्दन्त
मध्यम
प्राभन्दथाः
प्राभन्देथाम्
प्राभन्दध्वम्
उत्तम
प्राभन्दे
प्राभन्दावहि
प्राभन्दामहि