प्र + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रपर्दते
प्रपर्देते
प्रपर्दन्ते
मध्यम
प्रपर्दसे
प्रपर्देथे
प्रपर्दध्वे
उत्तम
प्रपर्दे
प्रपर्दावहे
प्रपर्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रपपर्दे
प्रपपर्दाते
प्रपपर्दिरे
मध्यम
प्रपपर्दिषे
प्रपपर्दाथे
प्रपपर्दिध्वे
उत्तम
प्रपपर्दे
प्रपपर्दिवहे
प्रपपर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रपर्दिता
प्रपर्दितारौ
प्रपर्दितारः
मध्यम
प्रपर्दितासे
प्रपर्दितासाथे
प्रपर्दिताध्वे
उत्तम
प्रपर्दिताहे
प्रपर्दितास्वहे
प्रपर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रपर्दिष्यते
प्रपर्दिष्येते
प्रपर्दिष्यन्ते
मध्यम
प्रपर्दिष्यसे
प्रपर्दिष्येथे
प्रपर्दिष्यध्वे
उत्तम
प्रपर्दिष्ये
प्रपर्दिष्यावहे
प्रपर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रपर्दताम्
प्रपर्देताम्
प्रपर्दन्ताम्
मध्यम
प्रपर्दस्व
प्रपर्देथाम्
प्रपर्दध्वम्
उत्तम
प्रपर्दै
प्रपर्दावहै
प्रपर्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रापर्दत
प्रापर्देताम्
प्रापर्दन्त
मध्यम
प्रापर्दथाः
प्रापर्देथाम्
प्रापर्दध्वम्
उत्तम
प्रापर्दे
प्रापर्दावहि
प्रापर्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रपर्देत
प्रपर्देयाताम्
प्रपर्देरन्
मध्यम
प्रपर्देथाः
प्रपर्देयाथाम्
प्रपर्देध्वम्
उत्तम
प्रपर्देय
प्रपर्देवहि
प्रपर्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रपर्दिषीष्ट
प्रपर्दिषीयास्ताम्
प्रपर्दिषीरन्
मध्यम
प्रपर्दिषीष्ठाः
प्रपर्दिषीयास्थाम्
प्रपर्दिषीध्वम्
उत्तम
प्रपर्दिषीय
प्रपर्दिषीवहि
प्रपर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रापर्दिष्ट
प्रापर्दिषाताम्
प्रापर्दिषत
मध्यम
प्रापर्दिष्ठाः
प्रापर्दिषाथाम्
प्रापर्दिढ्वम्
उत्तम
प्रापर्दिषि
प्रापर्दिष्वहि
प्रापर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रापर्दिष्यत
प्रापर्दिष्येताम्
प्रापर्दिष्यन्त
मध्यम
प्रापर्दिष्यथाः
प्रापर्दिष्येथाम्
प्रापर्दिष्यध्वम्
उत्तम
प्रापर्दिष्ये
प्रापर्दिष्यावहि
प्रापर्दिष्यामहि