प्र + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रनाथते
प्रनाथेते
प्रनाथन्ते
मध्यम
प्रनाथसे
प्रनाथेथे
प्रनाथध्वे
उत्तम
प्रनाथे
प्रनाथावहे
प्रनाथामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रननाथे
प्रननाथाते
प्रननाथिरे
मध्यम
प्रननाथिषे
प्रननाथाथे
प्रननाथिध्वे
उत्तम
प्रननाथे
प्रननाथिवहे
प्रननाथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रनाथिता
प्रनाथितारौ
प्रनाथितारः
मध्यम
प्रनाथितासे
प्रनाथितासाथे
प्रनाथिताध्वे
उत्तम
प्रनाथिताहे
प्रनाथितास्वहे
प्रनाथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रनाथिष्यते
प्रनाथिष्येते
प्रनाथिष्यन्ते
मध्यम
प्रनाथिष्यसे
प्रनाथिष्येथे
प्रनाथिष्यध्वे
उत्तम
प्रनाथिष्ये
प्रनाथिष्यावहे
प्रनाथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रनाथताम्
प्रनाथेताम्
प्रनाथन्ताम्
मध्यम
प्रनाथस्व
प्रनाथेथाम्
प्रनाथध्वम्
उत्तम
प्रनाथै
प्रनाथावहै
प्रनाथामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रानाथत
प्रानाथेताम्
प्रानाथन्त
मध्यम
प्रानाथथाः
प्रानाथेथाम्
प्रानाथध्वम्
उत्तम
प्रानाथे
प्रानाथावहि
प्रानाथामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रनाथेत
प्रनाथेयाताम्
प्रनाथेरन्
मध्यम
प्रनाथेथाः
प्रनाथेयाथाम्
प्रनाथेध्वम्
उत्तम
प्रनाथेय
प्रनाथेवहि
प्रनाथेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रनाथिषीष्ट
प्रनाथिषीयास्ताम्
प्रनाथिषीरन्
मध्यम
प्रनाथिषीष्ठाः
प्रनाथिषीयास्थाम्
प्रनाथिषीध्वम्
उत्तम
प्रनाथिषीय
प्रनाथिषीवहि
प्रनाथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रानाथिष्ट
प्रानाथिषाताम्
प्रानाथिषत
मध्यम
प्रानाथिष्ठाः
प्रानाथिषाथाम्
प्रानाथिढ्वम्
उत्तम
प्रानाथिषि
प्रानाथिष्वहि
प्रानाथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रानाथिष्यत
प्रानाथिष्येताम्
प्रानाथिष्यन्त
मध्यम
प्रानाथिष्यथाः
प्रानाथिष्येथाम्
प्रानाथिष्यध्वम्
उत्तम
प्रानाथिष्ये
प्रानाथिष्यावहि
प्रानाथिष्यामहि