प्र + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रनाथतात् / प्रनाथताद् / प्रनाथतु
प्रनाथताम्
प्रनाथन्तु
मध्यम
प्रनाथतात् / प्रनाथताद् / प्रनाथ
प्रनाथतम्
प्रनाथत
उत्तम
प्रनाथानि
प्रनाथाव
प्रनाथाम