प्र + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रनाथिष्यति
प्रनाथिष्यतः
प्रनाथिष्यन्ति
मध्यम
प्रनाथिष्यसि
प्रनाथिष्यथः
प्रनाथिष्यथ
उत्तम
प्रनाथिष्यामि
प्रनाथिष्यावः
प्रनाथिष्यामः