प्र + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रानाथिष्यत् / प्रानाथिष्यद्
प्रानाथिष्यताम्
प्रानाथिष्यन्
मध्यम
प्रानाथिष्यः
प्रानाथिष्यतम्
प्रानाथिष्यत
उत्तम
प्रानाथिष्यम्
प्रानाथिष्याव
प्रानाथिष्याम