प्र + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रानाथिष्यत
प्रानाथिष्येताम्
प्रानाथिष्यन्त
मध्यम
प्रानाथिष्यथाः
प्रानाथिष्येथाम्
प्रानाथिष्यध्वम्
उत्तम
प्रानाथिष्ये
प्रानाथिष्यावहि
प्रानाथिष्यामहि