प्र + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रनाथिता
प्रनाथितारौ
प्रनाथितारः
मध्यम
प्रनाथितासि
प्रनाथितास्थः
प्रनाथितास्थ
उत्तम
प्रनाथितास्मि
प्रनाथितास्वः
प्रनाथितास्मः