प्र + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रातिक्यत
प्रातिक्येताम्
प्रातिक्यन्त
मध्यम
प्रातिक्यथाः
प्रातिक्येथाम्
प्रातिक्यध्वम्
उत्तम
प्रातिक्ये
प्रातिक्यावहि
प्रातिक्यामहि