प्र + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रातेकिष्यत
प्रातेकिष्येताम्
प्रातेकिष्यन्त
मध्यम
प्रातेकिष्यथाः
प्रातेकिष्येथाम्
प्रातेकिष्यध्वम्
उत्तम
प्रातेकिष्ये
प्रातेकिष्यावहि
प्रातेकिष्यामहि