प्र + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतितिके
प्रतितिकाते
प्रतितिकिरे
मध्यम
प्रतितिकिषे
प्रतितिकाथे
प्रतितिकिध्वे
उत्तम
प्रतितिके
प्रतितिकिवहे
प्रतितिकिमहे