प्र + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रातेकत
प्रातेकेताम्
प्रातेकन्त
मध्यम
प्रातेकथाः
प्रातेकेथाम्
प्रातेकध्वम्
उत्तम
प्रातेके
प्रातेकावहि
प्रातेकामहि