प्र + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतङ्किता
प्रतङ्कितारौ
प्रतङ्कितारः
मध्यम
प्रतङ्कितासे
प्रतङ्कितासाथे
प्रतङ्किताध्वे
उत्तम
प्रतङ्किताहे
प्रतङ्कितास्वहे
प्रतङ्कितास्महे