प्र + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रततङ्के
प्रततङ्काते
प्रततङ्किरे
मध्यम
प्रततङ्किषे
प्रततङ्काथे
प्रततङ्किध्वे
उत्तम
प्रततङ्के
प्रततङ्किवहे
प्रततङ्किमहे