प्र + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्कति
प्रतङ्कतः
प्रतङ्कन्ति
मध्यम
प्रतङ्कसि
प्रतङ्कथः
प्रतङ्कथ
उत्तम
प्रतङ्कामि
प्रतङ्कावः
प्रतङ्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रततङ्क
प्रततङ्कतुः
प्रततङ्कुः
मध्यम
प्रततङ्किथ
प्रततङ्कथुः
प्रततङ्क
उत्तम
प्रततङ्क
प्रततङ्किव
प्रततङ्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्किता
प्रतङ्कितारौ
प्रतङ्कितारः
मध्यम
प्रतङ्कितासि
प्रतङ्कितास्थः
प्रतङ्कितास्थ
उत्तम
प्रतङ्कितास्मि
प्रतङ्कितास्वः
प्रतङ्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्किष्यति
प्रतङ्किष्यतः
प्रतङ्किष्यन्ति
मध्यम
प्रतङ्किष्यसि
प्रतङ्किष्यथः
प्रतङ्किष्यथ
उत्तम
प्रतङ्किष्यामि
प्रतङ्किष्यावः
प्रतङ्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्कतात् / प्रतङ्कताद् / प्रतङ्कतु
प्रतङ्कताम्
प्रतङ्कन्तु
मध्यम
प्रतङ्कतात् / प्रतङ्कताद् / प्रतङ्क
प्रतङ्कतम्
प्रतङ्कत
उत्तम
प्रतङ्कानि
प्रतङ्काव
प्रतङ्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रातङ्कत् / प्रातङ्कद्
प्रातङ्कताम्
प्रातङ्कन्
मध्यम
प्रातङ्कः
प्रातङ्कतम्
प्रातङ्कत
उत्तम
प्रातङ्कम्
प्रातङ्काव
प्रातङ्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्केत् / प्रतङ्केद्
प्रतङ्केताम्
प्रतङ्केयुः
मध्यम
प्रतङ्केः
प्रतङ्केतम्
प्रतङ्केत
उत्तम
प्रतङ्केयम्
प्रतङ्केव
प्रतङ्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्क्यात् / प्रतङ्क्याद्
प्रतङ्क्यास्ताम्
प्रतङ्क्यासुः
मध्यम
प्रतङ्क्याः
प्रतङ्क्यास्तम्
प्रतङ्क्यास्त
उत्तम
प्रतङ्क्यासम्
प्रतङ्क्यास्व
प्रतङ्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रातङ्कीत् / प्रातङ्कीद्
प्रातङ्किष्टाम्
प्रातङ्किषुः
मध्यम
प्रातङ्कीः
प्रातङ्किष्टम्
प्रातङ्किष्ट
उत्तम
प्रातङ्किषम्
प्रातङ्किष्व
प्रातङ्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रातङ्किष्यत् / प्रातङ्किष्यद्
प्रातङ्किष्यताम्
प्रातङ्किष्यन्
मध्यम
प्रातङ्किष्यः
प्रातङ्किष्यतम्
प्रातङ्किष्यत
उत्तम
प्रातङ्किष्यम्
प्रातङ्किष्याव
प्रातङ्किष्याम