प्र + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतङ्कतात् / प्रतङ्कताद् / प्रतङ्कतु
प्रतङ्कताम्
प्रतङ्कन्तु
मध्यम
प्रतङ्कतात् / प्रतङ्कताद् / प्रतङ्क
प्रतङ्कतम्
प्रतङ्कत
उत्तम
प्रतङ्कानि
प्रतङ्काव
प्रतङ्काम