प्र + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रातङ्किष्यत् / प्रातङ्किष्यद्
प्रातङ्किष्यताम्
प्रातङ्किष्यन्
मध्यम
प्रातङ्किष्यः
प्रातङ्किष्यतम्
प्रातङ्किष्यत
उत्तम
प्रातङ्किष्यम्
प्रातङ्किष्याव
प्रातङ्किष्याम