प्र + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रततङ्क
प्रततङ्कतुः
प्रततङ्कुः
मध्यम
प्रततङ्किथ
प्रततङ्कथुः
प्रततङ्क
उत्तम
प्रततङ्क
प्रततङ्किव
प्रततङ्किम