प्र + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूवे / प्रगुर्दांबभूवे / प्रगुर्दामाहे
प्रगुर्दाञ्चक्राते / प्रगुर्दांचक्राते / प्रगुर्दाम्बभूवाते / प्रगुर्दांबभूवाते / प्रगुर्दामासाते
प्रगुर्दाञ्चक्रिरे / प्रगुर्दांचक्रिरे / प्रगुर्दाम्बभूविरे / प्रगुर्दांबभूविरे / प्रगुर्दामासिरे
मध्यम
प्रगुर्दाञ्चकृषे / प्रगुर्दांचकृषे / प्रगुर्दाम्बभूविषे / प्रगुर्दांबभूविषे / प्रगुर्दामासिषे
प्रगुर्दाञ्चक्राथे / प्रगुर्दांचक्राथे / प्रगुर्दाम्बभूवाथे / प्रगुर्दांबभूवाथे / प्रगुर्दामासाथे
प्रगुर्दाञ्चकृढ्वे / प्रगुर्दांचकृढ्वे / प्रगुर्दाम्बभूविध्वे / प्रगुर्दांबभूविध्वे / प्रगुर्दाम्बभूविढ्वे / प्रगुर्दांबभूविढ्वे / प्रगुर्दामासिध्वे
उत्तम
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूवे / प्रगुर्दांबभूवे / प्रगुर्दामाहे
प्रगुर्दाञ्चकृवहे / प्रगुर्दांचकृवहे / प्रगुर्दाम्बभूविवहे / प्रगुर्दांबभूविवहे / प्रगुर्दामासिवहे
प्रगुर्दाञ्चकृमहे / प्रगुर्दांचकृमहे / प्रगुर्दाम्बभूविमहे / प्रगुर्दांबभूविमहे / प्रगुर्दामासिमहे