प्र + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगुर्दते
प्रगुर्देते
प्रगुर्दन्ते
मध्यम
प्रगुर्दसे
प्रगुर्देथे
प्रगुर्दध्वे
उत्तम
प्रगुर्दे
प्रगुर्दावहे
प्रगुर्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
प्रगुर्दाञ्चक्राते / प्रगुर्दांचक्राते / प्रगुर्दाम्बभूवतुः / प्रगुर्दांबभूवतुः / प्रगुर्दामासतुः
प्रगुर्दाञ्चक्रिरे / प्रगुर्दांचक्रिरे / प्रगुर्दाम्बभूवुः / प्रगुर्दांबभूवुः / प्रगुर्दामासुः
मध्यम
प्रगुर्दाञ्चकृषे / प्रगुर्दांचकृषे / प्रगुर्दाम्बभूविथ / प्रगुर्दांबभूविथ / प्रगुर्दामासिथ
प्रगुर्दाञ्चक्राथे / प्रगुर्दांचक्राथे / प्रगुर्दाम्बभूवथुः / प्रगुर्दांबभूवथुः / प्रगुर्दामासथुः
प्रगुर्दाञ्चकृढ्वे / प्रगुर्दांचकृढ्वे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
उत्तम
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
प्रगुर्दाञ्चकृवहे / प्रगुर्दांचकृवहे / प्रगुर्दाम्बभूविव / प्रगुर्दांबभूविव / प्रगुर्दामासिव
प्रगुर्दाञ्चकृमहे / प्रगुर्दांचकृमहे / प्रगुर्दाम्बभूविम / प्रगुर्दांबभूविम / प्रगुर्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगुर्दिता
प्रगुर्दितारौ
प्रगुर्दितारः
मध्यम
प्रगुर्दितासे
प्रगुर्दितासाथे
प्रगुर्दिताध्वे
उत्तम
प्रगुर्दिताहे
प्रगुर्दितास्वहे
प्रगुर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगुर्दिष्यते
प्रगुर्दिष्येते
प्रगुर्दिष्यन्ते
मध्यम
प्रगुर्दिष्यसे
प्रगुर्दिष्येथे
प्रगुर्दिष्यध्वे
उत्तम
प्रगुर्दिष्ये
प्रगुर्दिष्यावहे
प्रगुर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगुर्दताम्
प्रगुर्देताम्
प्रगुर्दन्ताम्
मध्यम
प्रगुर्दस्व
प्रगुर्देथाम्
प्रगुर्दध्वम्
उत्तम
प्रगुर्दै
प्रगुर्दावहै
प्रगुर्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रागुर्दत
प्रागुर्देताम्
प्रागुर्दन्त
मध्यम
प्रागुर्दथाः
प्रागुर्देथाम्
प्रागुर्दध्वम्
उत्तम
प्रागुर्दे
प्रागुर्दावहि
प्रागुर्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगुर्देत
प्रगुर्देयाताम्
प्रगुर्देरन्
मध्यम
प्रगुर्देथाः
प्रगुर्देयाथाम्
प्रगुर्देध्वम्
उत्तम
प्रगुर्देय
प्रगुर्देवहि
प्रगुर्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगुर्दिषीष्ट
प्रगुर्दिषीयास्ताम्
प्रगुर्दिषीरन्
मध्यम
प्रगुर्दिषीष्ठाः
प्रगुर्दिषीयास्थाम्
प्रगुर्दिषीध्वम्
उत्तम
प्रगुर्दिषीय
प्रगुर्दिषीवहि
प्रगुर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रागुर्दिष्ट
प्रागुर्दिषाताम्
प्रागुर्दिषत
मध्यम
प्रागुर्दिष्ठाः
प्रागुर्दिषाथाम्
प्रागुर्दिढ्वम्
उत्तम
प्रागुर्दिषि
प्रागुर्दिष्वहि
प्रागुर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रागुर्दिष्यत
प्रागुर्दिष्येताम्
प्रागुर्दिष्यन्त
मध्यम
प्रागुर्दिष्यथाः
प्रागुर्दिष्येथाम्
प्रागुर्दिष्यध्वम्
उत्तम
प्रागुर्दिष्ये
प्रागुर्दिष्यावहि
प्रागुर्दिष्यामहि