प्र + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
प्रगुर्दाञ्चक्राते / प्रगुर्दांचक्राते / प्रगुर्दाम्बभूवतुः / प्रगुर्दांबभूवतुः / प्रगुर्दामासतुः
प्रगुर्दाञ्चक्रिरे / प्रगुर्दांचक्रिरे / प्रगुर्दाम्बभूवुः / प्रगुर्दांबभूवुः / प्रगुर्दामासुः
मध्यम
प्रगुर्दाञ्चकृषे / प्रगुर्दांचकृषे / प्रगुर्दाम्बभूविथ / प्रगुर्दांबभूविथ / प्रगुर्दामासिथ
प्रगुर्दाञ्चक्राथे / प्रगुर्दांचक्राथे / प्रगुर्दाम्बभूवथुः / प्रगुर्दांबभूवथुः / प्रगुर्दामासथुः
प्रगुर्दाञ्चकृढ्वे / प्रगुर्दांचकृढ्वे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
उत्तम
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
प्रगुर्दाञ्चकृवहे / प्रगुर्दांचकृवहे / प्रगुर्दाम्बभूविव / प्रगुर्दांबभूविव / प्रगुर्दामासिव
प्रगुर्दाञ्चकृमहे / प्रगुर्दांचकृमहे / प्रगुर्दाम्बभूविम / प्रगुर्दांबभूविम / प्रगुर्दामासिम