प्र + गद् धातुरूपाणि

गदँ व्यक्तायां वाचि - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगदति
प्रगदतः
प्रगदन्ति
मध्यम
प्रगदसि
प्रगदथः
प्रगदथ
उत्तम
प्रगदामि
प्रगदावः
प्रगदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रजगाद
प्रजगदतुः
प्रजगदुः
मध्यम
प्रजगदिथ
प्रजगदथुः
प्रजगद
उत्तम
प्रजगद / प्रजगाद
प्रजगदिव
प्रजगदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगदिता
प्रगदितारौ
प्रगदितारः
मध्यम
प्रगदितासि
प्रगदितास्थः
प्रगदितास्थ
उत्तम
प्रगदितास्मि
प्रगदितास्वः
प्रगदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगदिष्यति
प्रगदिष्यतः
प्रगदिष्यन्ति
मध्यम
प्रगदिष्यसि
प्रगदिष्यथः
प्रगदिष्यथ
उत्तम
प्रगदिष्यामि
प्रगदिष्यावः
प्रगदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगदतात् / प्रगदताद् / प्रगदतु
प्रगदताम्
प्रगदन्तु
मध्यम
प्रगदतात् / प्रगदताद् / प्रगद
प्रगदतम्
प्रगदत
उत्तम
प्रगदानि
प्रगदाव
प्रगदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रागदत् / प्रागदद्
प्रागदताम्
प्रागदन्
मध्यम
प्रागदः
प्रागदतम्
प्रागदत
उत्तम
प्रागदम्
प्रागदाव
प्रागदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगदेत् / प्रगदेद्
प्रगदेताम्
प्रगदेयुः
मध्यम
प्रगदेः
प्रगदेतम्
प्रगदेत
उत्तम
प्रगदेयम्
प्रगदेव
प्रगदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगद्यात् / प्रगद्याद्
प्रगद्यास्ताम्
प्रगद्यासुः
मध्यम
प्रगद्याः
प्रगद्यास्तम्
प्रगद्यास्त
उत्तम
प्रगद्यासम्
प्रगद्यास्व
प्रगद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रागादीत् / प्रागादीद् / प्रागदीत् / प्रागदीद्
प्रागादिष्टाम् / प्रागदिष्टाम्
प्रागादिषुः / प्रागदिषुः
मध्यम
प्रागादीः / प्रागदीः
प्रागादिष्टम् / प्रागदिष्टम्
प्रागादिष्ट / प्रागदिष्ट
उत्तम
प्रागादिषम् / प्रागदिषम्
प्रागादिष्व / प्रागदिष्व
प्रागादिष्म / प्रागदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रागदिष्यत् / प्रागदिष्यद्
प्रागदिष्यताम्
प्रागदिष्यन्
मध्यम
प्रागदिष्यः
प्रागदिष्यतम्
प्रागदिष्यत
उत्तम
प्रागदिष्यम्
प्रागदिष्याव
प्रागदिष्याम