प्र + गद् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

गदँ व्यक्तायां वाचि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रागादीत् / प्रागादीद् / प्रागदीत् / प्रागदीद्
प्रागादिष्टाम् / प्रागदिष्टाम्
प्रागादिषुः / प्रागदिषुः
मध्यम
प्रागादीः / प्रागदीः
प्रागादिष्टम् / प्रागदिष्टम्
प्रागादिष्ट / प्रागदिष्ट
उत्तम
प्रागादिषम् / प्रागदिषम्
प्रागादिष्व / प्रागदिष्व
प्रागादिष्म / प्रागदिष्म