प्र + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रक्लिन्दतात् / प्रक्लिन्दताद् / प्रक्लिन्दतु
प्रक्लिन्दताम्
प्रक्लिन्दन्तु
मध्यम
प्रक्लिन्दतात् / प्रक्लिन्दताद् / प्रक्लिन्द
प्रक्लिन्दतम्
प्रक्लिन्दत
उत्तम
प्रक्लिन्दानि
प्रक्लिन्दाव
प्रक्लिन्दाम