प्र + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्राक्लिन्दिष्यत
प्राक्लिन्दिष्येताम्
प्राक्लिन्दिष्यन्त
मध्यम
प्राक्लिन्दिष्यथाः
प्राक्लिन्दिष्येथाम्
प्राक्लिन्दिष्यध्वम्
उत्तम
प्राक्लिन्दिष्ये
प्राक्लिन्दिष्यावहि
प्राक्लिन्दिष्यामहि