प्र + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रक्लिन्दिता
प्रक्लिन्दितारौ
प्रक्लिन्दितारः
मध्यम
प्रक्लिन्दितासे
प्रक्लिन्दितासाथे
प्रक्लिन्दिताध्वे
उत्तम
प्रक्लिन्दिताहे
प्रक्लिन्दितास्वहे
प्रक्लिन्दितास्महे