प्र + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्दति
प्रकन्दतः
प्रकन्दन्ति
मध्यम
प्रकन्दसि
प्रकन्दथः
प्रकन्दथ
उत्तम
प्रकन्दामि
प्रकन्दावः
प्रकन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रचकन्द
प्रचकन्दतुः
प्रचकन्दुः
मध्यम
प्रचकन्दिथ
प्रचकन्दथुः
प्रचकन्द
उत्तम
प्रचकन्द
प्रचकन्दिव
प्रचकन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्दिता
प्रकन्दितारौ
प्रकन्दितारः
मध्यम
प्रकन्दितासि
प्रकन्दितास्थः
प्रकन्दितास्थ
उत्तम
प्रकन्दितास्मि
प्रकन्दितास्वः
प्रकन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्दिष्यति
प्रकन्दिष्यतः
प्रकन्दिष्यन्ति
मध्यम
प्रकन्दिष्यसि
प्रकन्दिष्यथः
प्रकन्दिष्यथ
उत्तम
प्रकन्दिष्यामि
प्रकन्दिष्यावः
प्रकन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्दतात् / प्रकन्दताद् / प्रकन्दतु
प्रकन्दताम्
प्रकन्दन्तु
मध्यम
प्रकन्दतात् / प्रकन्दताद् / प्रकन्द
प्रकन्दतम्
प्रकन्दत
उत्तम
प्रकन्दानि
प्रकन्दाव
प्रकन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकन्दत् / प्राकन्दद्
प्राकन्दताम्
प्राकन्दन्
मध्यम
प्राकन्दः
प्राकन्दतम्
प्राकन्दत
उत्तम
प्राकन्दम्
प्राकन्दाव
प्राकन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्देत् / प्रकन्देद्
प्रकन्देताम्
प्रकन्देयुः
मध्यम
प्रकन्देः
प्रकन्देतम्
प्रकन्देत
उत्तम
प्रकन्देयम्
प्रकन्देव
प्रकन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्द्यात् / प्रकन्द्याद्
प्रकन्द्यास्ताम्
प्रकन्द्यासुः
मध्यम
प्रकन्द्याः
प्रकन्द्यास्तम्
प्रकन्द्यास्त
उत्तम
प्रकन्द्यासम्
प्रकन्द्यास्व
प्रकन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकन्दीत् / प्राकन्दीद्
प्राकन्दिष्टाम्
प्राकन्दिषुः
मध्यम
प्राकन्दीः
प्राकन्दिष्टम्
प्राकन्दिष्ट
उत्तम
प्राकन्दिषम्
प्राकन्दिष्व
प्राकन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकन्दिष्यत् / प्राकन्दिष्यद्
प्राकन्दिष्यताम्
प्राकन्दिष्यन्
मध्यम
प्राकन्दिष्यः
प्राकन्दिष्यतम्
प्राकन्दिष्यत
उत्तम
प्राकन्दिष्यम्
प्राकन्दिष्याव
प्राकन्दिष्याम