प्र + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रकन्दिता
प्रकन्दितारौ
प्रकन्दितारः
मध्यम
प्रकन्दितासि
प्रकन्दितास्थः
प्रकन्दितास्थ
उत्तम
प्रकन्दितास्मि
प्रकन्दितास्वः
प्रकन्दितास्मः