प्र + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रकन्द्यात् / प्रकन्द्याद्
प्रकन्द्यास्ताम्
प्रकन्द्यासुः
मध्यम
प्रकन्द्याः
प्रकन्द्यास्तम्
प्रकन्द्यास्त
उत्तम
प्रकन्द्यासम्
प्रकन्द्यास्व
प्रकन्द्यास्म