प्र + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकत्थते
प्रकत्थेते
प्रकत्थन्ते
मध्यम
प्रकत्थसे
प्रकत्थेथे
प्रकत्थध्वे
उत्तम
प्रकत्थे
प्रकत्थावहे
प्रकत्थामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रचकत्थे
प्रचकत्थाते
प्रचकत्थिरे
मध्यम
प्रचकत्थिषे
प्रचकत्थाथे
प्रचकत्थिध्वे
उत्तम
प्रचकत्थे
प्रचकत्थिवहे
प्रचकत्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकत्थिता
प्रकत्थितारौ
प्रकत्थितारः
मध्यम
प्रकत्थितासे
प्रकत्थितासाथे
प्रकत्थिताध्वे
उत्तम
प्रकत्थिताहे
प्रकत्थितास्वहे
प्रकत्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकत्थिष्यते
प्रकत्थिष्येते
प्रकत्थिष्यन्ते
मध्यम
प्रकत्थिष्यसे
प्रकत्थिष्येथे
प्रकत्थिष्यध्वे
उत्तम
प्रकत्थिष्ये
प्रकत्थिष्यावहे
प्रकत्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकत्थताम्
प्रकत्थेताम्
प्रकत्थन्ताम्
मध्यम
प्रकत्थस्व
प्रकत्थेथाम्
प्रकत्थध्वम्
उत्तम
प्रकत्थै
प्रकत्थावहै
प्रकत्थामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकत्थत
प्राकत्थेताम्
प्राकत्थन्त
मध्यम
प्राकत्थथाः
प्राकत्थेथाम्
प्राकत्थध्वम्
उत्तम
प्राकत्थे
प्राकत्थावहि
प्राकत्थामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकत्थेत
प्रकत्थेयाताम्
प्रकत्थेरन्
मध्यम
प्रकत्थेथाः
प्रकत्थेयाथाम्
प्रकत्थेध्वम्
उत्तम
प्रकत्थेय
प्रकत्थेवहि
प्रकत्थेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकत्थिषीष्ट
प्रकत्थिषीयास्ताम्
प्रकत्थिषीरन्
मध्यम
प्रकत्थिषीष्ठाः
प्रकत्थिषीयास्थाम्
प्रकत्थिषीध्वम्
उत्तम
प्रकत्थिषीय
प्रकत्थिषीवहि
प्रकत्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकत्थिष्ट
प्राकत्थिषाताम्
प्राकत्थिषत
मध्यम
प्राकत्थिष्ठाः
प्राकत्थिषाथाम्
प्राकत्थिढ्वम्
उत्तम
प्राकत्थिषि
प्राकत्थिष्वहि
प्राकत्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकत्थिष्यत
प्राकत्थिष्येताम्
प्राकत्थिष्यन्त
मध्यम
प्राकत्थिष्यथाः
प्राकत्थिष्येथाम्
प्राकत्थिष्यध्वम्
उत्तम
प्राकत्थिष्ये
प्राकत्थिष्यावहि
प्राकत्थिष्यामहि