प्र + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोखति
प्रोखतः
प्रोखन्ति
मध्यम
प्रोखसि
प्रोखथः
प्रोखथ
उत्तम
प्रोखामि
प्रोखावः
प्रोखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोखाञ्चकार / प्रोखांचकार / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
प्रोखाञ्चक्रतुः / प्रोखांचक्रतुः / प्रोखाम्बभूवतुः / प्रोखांबभूवतुः / प्रोखामासतुः
प्रोखाञ्चक्रुः / प्रोखांचक्रुः / प्रोखाम्बभूवुः / प्रोखांबभूवुः / प्रोखामासुः
मध्यम
प्रोखाञ्चकर्थ / प्रोखांचकर्थ / प्रोखाम्बभूविथ / प्रोखांबभूविथ / प्रोखामासिथ
प्रोखाञ्चक्रथुः / प्रोखांचक्रथुः / प्रोखाम्बभूवथुः / प्रोखांबभूवथुः / प्रोखामासथुः
प्रोखाञ्चक्र / प्रोखांचक्र / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
उत्तम
प्रोखाञ्चकर / प्रोखांचकर / प्रोखाञ्चकार / प्रोखांचकार / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
प्रोखाञ्चकृव / प्रोखांचकृव / प्रोखाम्बभूविव / प्रोखांबभूविव / प्रोखामासिव
प्रोखाञ्चकृम / प्रोखांचकृम / प्रोखाम्बभूविम / प्रोखांबभूविम / प्रोखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोखिता
प्रोखितारौ
प्रोखितारः
मध्यम
प्रोखितासि
प्रोखितास्थः
प्रोखितास्थ
उत्तम
प्रोखितास्मि
प्रोखितास्वः
प्रोखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोखिष्यति
प्रोखिष्यतः
प्रोखिष्यन्ति
मध्यम
प्रोखिष्यसि
प्रोखिष्यथः
प्रोखिष्यथ
उत्तम
प्रोखिष्यामि
प्रोखिष्यावः
प्रोखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोखतात् / प्रोखताद् / प्रोखतु
प्रोखताम्
प्रोखन्तु
मध्यम
प्रोखतात् / प्रोखताद् / प्रोख
प्रोखतम्
प्रोखत
उत्तम
प्रोखाणि
प्रोखाव
प्रोखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रौखत् / प्रौखद्
प्रौखताम्
प्रौखन्
मध्यम
प्रौखः
प्रौखतम्
प्रौखत
उत्तम
प्रौखम्
प्रौखाव
प्रौखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोखेत् / प्रोखेद्
प्रोखेताम्
प्रोखेयुः
मध्यम
प्रोखेः
प्रोखेतम्
प्रोखेत
उत्तम
प्रोखेयम्
प्रोखेव
प्रोखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोख्यात् / प्रोख्याद्
प्रोख्यास्ताम्
प्रोख्यासुः
मध्यम
प्रोख्याः
प्रोख्यास्तम्
प्रोख्यास्त
उत्तम
प्रोख्यासम्
प्रोख्यास्व
प्रोख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रौखीत् / प्रौखीद्
प्रौखिष्टाम्
प्रौखिषुः
मध्यम
प्रौखीः
प्रौखिष्टम्
प्रौखिष्ट
उत्तम
प्रौखिषम्
प्रौखिष्व
प्रौखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रौखिष्यत् / प्रौखिष्यद्
प्रौखिष्यताम्
प्रौखिष्यन्
मध्यम
प्रौखिष्यः
प्रौखिष्यतम्
प्रौखिष्यत
उत्तम
प्रौखिष्यम्
प्रौखिष्याव
प्रौखिष्याम