प्र + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रोखाञ्चकार / प्रोखांचकार / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
प्रोखाञ्चक्रतुः / प्रोखांचक्रतुः / प्रोखाम्बभूवतुः / प्रोखांबभूवतुः / प्रोखामासतुः
प्रोखाञ्चक्रुः / प्रोखांचक्रुः / प्रोखाम्बभूवुः / प्रोखांबभूवुः / प्रोखामासुः
मध्यम
प्रोखाञ्चकर्थ / प्रोखांचकर्थ / प्रोखाम्बभूविथ / प्रोखांबभूविथ / प्रोखामासिथ
प्रोखाञ्चक्रथुः / प्रोखांचक्रथुः / प्रोखाम्बभूवथुः / प्रोखांबभूवथुः / प्रोखामासथुः
प्रोखाञ्चक्र / प्रोखांचक्र / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
उत्तम
प्रोखाञ्चकर / प्रोखांचकर / प्रोखाञ्चकार / प्रोखांचकार / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
प्रोखाञ्चकृव / प्रोखांचकृव / प्रोखाम्बभूविव / प्रोखांबभूविव / प्रोखामासिव
प्रोखाञ्चकृम / प्रोखांचकृम / प्रोखाम्बभूविम / प्रोखांबभूविम / प्रोखामासिम