प्र + एध् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

एधँ वृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूवे / प्रेधांबभूवे / प्रेधामाहे
प्रेधाञ्चक्राते / प्रेधांचक्राते / प्रेधाम्बभूवाते / प्रेधांबभूवाते / प्रेधामासाते
प्रेधाञ्चक्रिरे / प्रेधांचक्रिरे / प्रेधाम्बभूविरे / प्रेधांबभूविरे / प्रेधामासिरे
मध्यम
प्रेधाञ्चकृषे / प्रेधांचकृषे / प्रेधाम्बभूविषे / प्रेधांबभूविषे / प्रेधामासिषे
प्रेधाञ्चक्राथे / प्रेधांचक्राथे / प्रेधाम्बभूवाथे / प्रेधांबभूवाथे / प्रेधामासाथे
प्रेधाञ्चकृढ्वे / प्रेधांचकृढ्वे / प्रेधाम्बभूविध्वे / प्रेधांबभूविध्वे / प्रेधाम्बभूविढ्वे / प्रेधांबभूविढ्वे / प्रेधामासिध्वे
उत्तम
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूवे / प्रेधांबभूवे / प्रेधामाहे
प्रेधाञ्चकृवहे / प्रेधांचकृवहे / प्रेधाम्बभूविवहे / प्रेधांबभूविवहे / प्रेधामासिवहे
प्रेधाञ्चकृमहे / प्रेधांचकृमहे / प्रेधाम्बभूविमहे / प्रेधांबभूविमहे / प्रेधामासिमहे