प्र + एध् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

एधँ वृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूव / प्रेधांबभूव / प्रेधामास
प्रेधाञ्चक्राते / प्रेधांचक्राते / प्रेधाम्बभूवतुः / प्रेधांबभूवतुः / प्रेधामासतुः
प्रेधाञ्चक्रिरे / प्रेधांचक्रिरे / प्रेधाम्बभूवुः / प्रेधांबभूवुः / प्रेधामासुः
मध्यम
प्रेधाञ्चकृषे / प्रेधांचकृषे / प्रेधाम्बभूविथ / प्रेधांबभूविथ / प्रेधामासिथ
प्रेधाञ्चक्राथे / प्रेधांचक्राथे / प्रेधाम्बभूवथुः / प्रेधांबभूवथुः / प्रेधामासथुः
प्रेधाञ्चकृढ्वे / प्रेधांचकृढ्वे / प्रेधाम्बभूव / प्रेधांबभूव / प्रेधामास
उत्तम
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूव / प्रेधांबभूव / प्रेधामास
प्रेधाञ्चकृवहे / प्रेधांचकृवहे / प्रेधाम्बभूविव / प्रेधांबभूविव / प्रेधामासिव
प्रेधाञ्चकृमहे / प्रेधांचकृमहे / प्रेधाम्बभूविम / प्रेधांबभूविम / प्रेधामासिम