प्र + उत् + नद् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रोन्नदिष्यते / प्रोद्नदिष्यते
प्रोन्नदिष्येते / प्रोद्नदिष्येते
प्रोन्नदिष्यन्ते / प्रोद्नदिष्यन्ते
मध्यम
प्रोन्नदिष्यसे / प्रोद्नदिष्यसे
प्रोन्नदिष्येथे / प्रोद्नदिष्येथे
प्रोन्नदिष्यध्वे / प्रोद्नदिष्यध्वे
उत्तम
प्रोन्नदिष्ये / प्रोद्नदिष्ये
प्रोन्नदिष्यावहे / प्रोद्नदिष्यावहे
प्रोन्नदिष्यामहे / प्रोद्नदिष्यामहे