प्र + उत् + नद् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रोन्नदिता / प्रोद्नदिता
प्रोन्नदितारौ / प्रोद्नदितारौ
प्रोन्नदितारः / प्रोद्नदितारः
मध्यम
प्रोन्नदितासे / प्रोद्नदितासे
प्रोन्नदितासाथे / प्रोद्नदितासाथे
प्रोन्नदिताध्वे / प्रोद्नदिताध्वे
उत्तम
प्रोन्नदिताहे / प्रोद्नदिताहे
प्रोन्नदितास्वहे / प्रोद्नदितास्वहे
प्रोन्नदितास्महे / प्रोद्नदितास्महे