प्र + उत् + नद् धातुरूपाणि

णदँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नदति / प्रोद्नदति
प्रोन्नदतः / प्रोद्नदतः
प्रोन्नदन्ति / प्रोद्नदन्ति
मध्यम
प्रोन्नदसि / प्रोद्नदसि
प्रोन्नदथः / प्रोद्नदथः
प्रोन्नदथ / प्रोद्नदथ
उत्तम
प्रोन्नदामि / प्रोद्नदामि
प्रोन्नदावः / प्रोद्नदावः
प्रोन्नदामः / प्रोद्नदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्ननाद / प्रोद्ननाद
प्रोन्नेदतुः / प्रोद्नेदतुः
प्रोन्नेदुः / प्रोद्नेदुः
मध्यम
प्रोन्नेदिथ / प्रोद्नेदिथ
प्रोन्नेदथुः / प्रोद्नेदथुः
प्रोन्नेद / प्रोद्नेद
उत्तम
प्रोन्ननद / प्रोद्ननद / प्रोन्ननाद / प्रोद्ननाद
प्रोन्नेदिव / प्रोद्नेदिव
प्रोन्नेदिम / प्रोद्नेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नदिता / प्रोद्नदिता
प्रोन्नदितारौ / प्रोद्नदितारौ
प्रोन्नदितारः / प्रोद्नदितारः
मध्यम
प्रोन्नदितासि / प्रोद्नदितासि
प्रोन्नदितास्थः / प्रोद्नदितास्थः
प्रोन्नदितास्थ / प्रोद्नदितास्थ
उत्तम
प्रोन्नदितास्मि / प्रोद्नदितास्मि
प्रोन्नदितास्वः / प्रोद्नदितास्वः
प्रोन्नदितास्मः / प्रोद्नदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नदिष्यति / प्रोद्नदिष्यति
प्रोन्नदिष्यतः / प्रोद्नदिष्यतः
प्रोन्नदिष्यन्ति / प्रोद्नदिष्यन्ति
मध्यम
प्रोन्नदिष्यसि / प्रोद्नदिष्यसि
प्रोन्नदिष्यथः / प्रोद्नदिष्यथः
प्रोन्नदिष्यथ / प्रोद्नदिष्यथ
उत्तम
प्रोन्नदिष्यामि / प्रोद्नदिष्यामि
प्रोन्नदिष्यावः / प्रोद्नदिष्यावः
प्रोन्नदिष्यामः / प्रोद्नदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नदतात् / प्रोन्नदताद् / प्रोद्नदतात् / प्रोद्नदताद् / प्रोन्नदतु / प्रोद्नदतु
प्रोन्नदताम् / प्रोद्नदताम्
प्रोन्नदन्तु / प्रोद्नदन्तु
मध्यम
प्रोन्नदतात् / प्रोन्नदताद् / प्रोद्नदतात् / प्रोद्नदताद् / प्रोन्नद / प्रोद्नद
प्रोन्नदतम् / प्रोद्नदतम्
प्रोन्नदत / प्रोद्नदत
उत्तम
प्रोन्नदानि / प्रोद्नदानि
प्रोन्नदाव / प्रोद्नदाव
प्रोन्नदाम / प्रोद्नदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोदनदत् / प्रोदनदद्
प्रोदनदताम्
प्रोदनदन्
मध्यम
प्रोदनदः
प्रोदनदतम्
प्रोदनदत
उत्तम
प्रोदनदम्
प्रोदनदाव
प्रोदनदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नदेत् / प्रोन्नदेद् / प्रोद्नदेत् / प्रोद्नदेद्
प्रोन्नदेताम् / प्रोद्नदेताम्
प्रोन्नदेयुः / प्रोद्नदेयुः
मध्यम
प्रोन्नदेः / प्रोद्नदेः
प्रोन्नदेतम् / प्रोद्नदेतम्
प्रोन्नदेत / प्रोद्नदेत
उत्तम
प्रोन्नदेयम् / प्रोद्नदेयम्
प्रोन्नदेव / प्रोद्नदेव
प्रोन्नदेम / प्रोद्नदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नद्यात् / प्रोन्नद्याद् / प्रोद्नद्यात् / प्रोद्नद्याद्
प्रोन्नद्यास्ताम् / प्रोद्नद्यास्ताम्
प्रोन्नद्यासुः / प्रोद्नद्यासुः
मध्यम
प्रोन्नद्याः / प्रोद्नद्याः
प्रोन्नद्यास्तम् / प्रोद्नद्यास्तम्
प्रोन्नद्यास्त / प्रोद्नद्यास्त
उत्तम
प्रोन्नद्यासम् / प्रोद्नद्यासम्
प्रोन्नद्यास्व / प्रोद्नद्यास्व
प्रोन्नद्यास्म / प्रोद्नद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोदनादीत् / प्रोदनादीद् / प्रोदनदीत् / प्रोदनदीद्
प्रोदनादिष्टाम् / प्रोदनदिष्टाम्
प्रोदनादिषुः / प्रोदनदिषुः
मध्यम
प्रोदनादीः / प्रोदनदीः
प्रोदनादिष्टम् / प्रोदनदिष्टम्
प्रोदनादिष्ट / प्रोदनदिष्ट
उत्तम
प्रोदनादिषम् / प्रोदनदिषम्
प्रोदनादिष्व / प्रोदनदिष्व
प्रोदनादिष्म / प्रोदनदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोदनदिष्यत् / प्रोदनदिष्यद्
प्रोदनदिष्यताम्
प्रोदनदिष्यन्
मध्यम
प्रोदनदिष्यः
प्रोदनदिष्यतम्
प्रोदनदिष्यत
उत्तम
प्रोदनदिष्यम्
प्रोदनदिष्याव
प्रोदनदिष्याम