प्र + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रोन्नदेत् / प्रोन्नदेद् / प्रोद्नदेत् / प्रोद्नदेद्
प्रोन्नदेताम् / प्रोद्नदेताम्
प्रोन्नदेयुः / प्रोद्नदेयुः
मध्यम
प्रोन्नदेः / प्रोद्नदेः
प्रोन्नदेतम् / प्रोद्नदेतम्
प्रोन्नदेत / प्रोद्नदेत
उत्तम
प्रोन्नदेयम् / प्रोद्नदेयम्
प्रोन्नदेव / प्रोद्नदेव
प्रोन्नदेम / प्रोद्नदेम