प्र + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रोन्नदतात् / प्रोन्नदताद् / प्रोद्नदतात् / प्रोद्नदताद् / प्रोन्नदतु / प्रोद्नदतु
प्रोन्नदताम् / प्रोद्नदताम्
प्रोन्नदन्तु / प्रोद्नदन्तु
मध्यम
प्रोन्नदतात् / प्रोन्नदताद् / प्रोद्नदतात् / प्रोद्नदताद् / प्रोन्नद / प्रोद्नद
प्रोन्नदतम् / प्रोद्नदतम्
प्रोन्नदत / प्रोद्नदत
उत्तम
प्रोन्नदानि / प्रोद्नदानि
प्रोन्नदाव / प्रोद्नदाव
प्रोन्नदाम / प्रोद्नदाम