प्र + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रोन्नदिष्यति / प्रोद्नदिष्यति
प्रोन्नदिष्यतः / प्रोद्नदिष्यतः
प्रोन्नदिष्यन्ति / प्रोद्नदिष्यन्ति
मध्यम
प्रोन्नदिष्यसि / प्रोद्नदिष्यसि
प्रोन्नदिष्यथः / प्रोद्नदिष्यथः
प्रोन्नदिष्यथ / प्रोद्नदिष्यथ
उत्तम
प्रोन्नदिष्यामि / प्रोद्नदिष्यामि
प्रोन्नदिष्यावः / प्रोद्नदिष्यावः
प्रोन्नदिष्यामः / प्रोद्नदिष्यामः