प्र + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रोदनादीत् / प्रोदनादीद् / प्रोदनदीत् / प्रोदनदीद्
प्रोदनादिष्टाम् / प्रोदनदिष्टाम्
प्रोदनादिषुः / प्रोदनदिषुः
मध्यम
प्रोदनादीः / प्रोदनदीः
प्रोदनादिष्टम् / प्रोदनदिष्टम्
प्रोदनादिष्ट / प्रोदनदिष्ट
उत्तम
प्रोदनादिषम् / प्रोदनदिषम्
प्रोदनादिष्व / प्रोदनदिष्व
प्रोदनादिष्म / प्रोदनदिष्म