प्र + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रोन्ननाद / प्रोद्ननाद
प्रोन्नेदतुः / प्रोद्नेदतुः
प्रोन्नेदुः / प्रोद्नेदुः
मध्यम
प्रोन्नेदिथ / प्रोद्नेदिथ
प्रोन्नेदथुः / प्रोद्नेदथुः
प्रोन्नेद / प्रोद्नेद
उत्तम
प्रोन्ननद / प्रोद्ननद / प्रोन्ननाद / प्रोद्ननाद
प्रोन्नेदिव / प्रोद्नेदिव
प्रोन्नेदिम / प्रोद्नेदिम